Declension table of surabhita

Deva

NeuterSingularDualPlural
Nominativesurabhitam surabhite surabhitāni
Vocativesurabhita surabhite surabhitāni
Accusativesurabhitam surabhite surabhitāni
Instrumentalsurabhitena surabhitābhyām surabhitaiḥ
Dativesurabhitāya surabhitābhyām surabhitebhyaḥ
Ablativesurabhitāt surabhitābhyām surabhitebhyaḥ
Genitivesurabhitasya surabhitayoḥ surabhitānām
Locativesurabhite surabhitayoḥ surabhiteṣu

Compound surabhita -

Adverb -surabhitam -surabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria