Declension table of ?surabhisragdhara

Deva

NeuterSingularDualPlural
Nominativesurabhisragdharam surabhisragdhare surabhisragdharāṇi
Vocativesurabhisragdhara surabhisragdhare surabhisragdharāṇi
Accusativesurabhisragdharam surabhisragdhare surabhisragdharāṇi
Instrumentalsurabhisragdhareṇa surabhisragdharābhyām surabhisragdharaiḥ
Dativesurabhisragdharāya surabhisragdharābhyām surabhisragdharebhyaḥ
Ablativesurabhisragdharāt surabhisragdharābhyām surabhisragdharebhyaḥ
Genitivesurabhisragdharasya surabhisragdharayoḥ surabhisragdharāṇām
Locativesurabhisragdhare surabhisragdharayoḥ surabhisragdhareṣu

Compound surabhisragdhara -

Adverb -surabhisragdharam -surabhisragdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria