Declension table of ?surabhisragdhara

Deva

MasculineSingularDualPlural
Nominativesurabhisragdharaḥ surabhisragdharau surabhisragdharāḥ
Vocativesurabhisragdhara surabhisragdharau surabhisragdharāḥ
Accusativesurabhisragdharam surabhisragdharau surabhisragdharān
Instrumentalsurabhisragdhareṇa surabhisragdharābhyām surabhisragdharaiḥ surabhisragdharebhiḥ
Dativesurabhisragdharāya surabhisragdharābhyām surabhisragdharebhyaḥ
Ablativesurabhisragdharāt surabhisragdharābhyām surabhisragdharebhyaḥ
Genitivesurabhisragdharasya surabhisragdharayoḥ surabhisragdharāṇām
Locativesurabhisragdhare surabhisragdharayoḥ surabhisragdhareṣu

Compound surabhisragdhara -

Adverb -surabhisragdharam -surabhisragdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria