Declension table of ?surabhipattra

Deva

MasculineSingularDualPlural
Nominativesurabhipattraḥ surabhipattrau surabhipattrāḥ
Vocativesurabhipattra surabhipattrau surabhipattrāḥ
Accusativesurabhipattram surabhipattrau surabhipattrān
Instrumentalsurabhipattreṇa surabhipattrābhyām surabhipattraiḥ surabhipattrebhiḥ
Dativesurabhipattrāya surabhipattrābhyām surabhipattrebhyaḥ
Ablativesurabhipattrāt surabhipattrābhyām surabhipattrebhyaḥ
Genitivesurabhipattrasya surabhipattrayoḥ surabhipattrāṇām
Locativesurabhipattre surabhipattrayoḥ surabhipattreṣu

Compound surabhipattra -

Adverb -surabhipattram -surabhipattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria