Declension table of ?surabhimatī

Deva

FeminineSingularDualPlural
Nominativesurabhimatī surabhimatyau surabhimatyaḥ
Vocativesurabhimati surabhimatyau surabhimatyaḥ
Accusativesurabhimatīm surabhimatyau surabhimatīḥ
Instrumentalsurabhimatyā surabhimatībhyām surabhimatībhiḥ
Dativesurabhimatyai surabhimatībhyām surabhimatībhyaḥ
Ablativesurabhimatyāḥ surabhimatībhyām surabhimatībhyaḥ
Genitivesurabhimatyāḥ surabhimatyoḥ surabhimatīnām
Locativesurabhimatyām surabhimatyoḥ surabhimatīṣu

Compound surabhimati - surabhimatī -

Adverb -surabhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria