Declension table of ?surabhimatā

Deva

FeminineSingularDualPlural
Nominativesurabhimatā surabhimate surabhimatāḥ
Vocativesurabhimate surabhimate surabhimatāḥ
Accusativesurabhimatām surabhimate surabhimatāḥ
Instrumentalsurabhimatayā surabhimatābhyām surabhimatābhiḥ
Dativesurabhimatāyai surabhimatābhyām surabhimatābhyaḥ
Ablativesurabhimatāyāḥ surabhimatābhyām surabhimatābhyaḥ
Genitivesurabhimatāyāḥ surabhimatayoḥ surabhimatānām
Locativesurabhimatāyām surabhimatayoḥ surabhimatāsu

Adverb -surabhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria