Declension table of ?surabhimat

Deva

NeuterSingularDualPlural
Nominativesurabhimat surabhimantī surabhimatī surabhimanti
Vocativesurabhimat surabhimantī surabhimatī surabhimanti
Accusativesurabhimat surabhimantī surabhimatī surabhimanti
Instrumentalsurabhimatā surabhimadbhyām surabhimadbhiḥ
Dativesurabhimate surabhimadbhyām surabhimadbhyaḥ
Ablativesurabhimataḥ surabhimadbhyām surabhimadbhyaḥ
Genitivesurabhimataḥ surabhimatoḥ surabhimatām
Locativesurabhimati surabhimatoḥ surabhimatsu

Adverb -surabhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria