Declension table of ?surabhimat

Deva

MasculineSingularDualPlural
Nominativesurabhimān surabhimantau surabhimantaḥ
Vocativesurabhiman surabhimantau surabhimantaḥ
Accusativesurabhimantam surabhimantau surabhimataḥ
Instrumentalsurabhimatā surabhimadbhyām surabhimadbhiḥ
Dativesurabhimate surabhimadbhyām surabhimadbhyaḥ
Ablativesurabhimataḥ surabhimadbhyām surabhimadbhyaḥ
Genitivesurabhimataḥ surabhimatoḥ surabhimatām
Locativesurabhimati surabhimatoḥ surabhimatsu

Compound surabhimat -

Adverb -surabhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria