Declension table of ?surabhimāsa

Deva

MasculineSingularDualPlural
Nominativesurabhimāsaḥ surabhimāsau surabhimāsāḥ
Vocativesurabhimāsa surabhimāsau surabhimāsāḥ
Accusativesurabhimāsam surabhimāsau surabhimāsān
Instrumentalsurabhimāsena surabhimāsābhyām surabhimāsaiḥ surabhimāsebhiḥ
Dativesurabhimāsāya surabhimāsābhyām surabhimāsebhyaḥ
Ablativesurabhimāsāt surabhimāsābhyām surabhimāsebhyaḥ
Genitivesurabhimāsasya surabhimāsayoḥ surabhimāsānām
Locativesurabhimāse surabhimāsayoḥ surabhimāseṣu

Compound surabhimāsa -

Adverb -surabhimāsam -surabhimāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria