Declension table of ?surabhikā

Deva

FeminineSingularDualPlural
Nominativesurabhikā surabhike surabhikāḥ
Vocativesurabhike surabhike surabhikāḥ
Accusativesurabhikām surabhike surabhikāḥ
Instrumentalsurabhikayā surabhikābhyām surabhikābhiḥ
Dativesurabhikāyai surabhikābhyām surabhikābhyaḥ
Ablativesurabhikāyāḥ surabhikābhyām surabhikābhyaḥ
Genitivesurabhikāyāḥ surabhikayoḥ surabhikāṇām
Locativesurabhikāyām surabhikayoḥ surabhikāsu

Adverb -surabhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria