Declension table of ?surabhīsuta

Deva

MasculineSingularDualPlural
Nominativesurabhīsutaḥ surabhīsutau surabhīsutāḥ
Vocativesurabhīsuta surabhīsutau surabhīsutāḥ
Accusativesurabhīsutam surabhīsutau surabhīsutān
Instrumentalsurabhīsutena surabhīsutābhyām surabhīsutaiḥ surabhīsutebhiḥ
Dativesurabhīsutāya surabhīsutābhyām surabhīsutebhyaḥ
Ablativesurabhīsutāt surabhīsutābhyām surabhīsutebhyaḥ
Genitivesurabhīsutasya surabhīsutayoḥ surabhīsutānām
Locativesurabhīsute surabhīsutayoḥ surabhīsuteṣu

Compound surabhīsuta -

Adverb -surabhīsutam -surabhīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria