Declension table of ?surabhīpaṭṭana

Deva

NeuterSingularDualPlural
Nominativesurabhīpaṭṭanam surabhīpaṭṭane surabhīpaṭṭanāni
Vocativesurabhīpaṭṭana surabhīpaṭṭane surabhīpaṭṭanāni
Accusativesurabhīpaṭṭanam surabhīpaṭṭane surabhīpaṭṭanāni
Instrumentalsurabhīpaṭṭanena surabhīpaṭṭanābhyām surabhīpaṭṭanaiḥ
Dativesurabhīpaṭṭanāya surabhīpaṭṭanābhyām surabhīpaṭṭanebhyaḥ
Ablativesurabhīpaṭṭanāt surabhīpaṭṭanābhyām surabhīpaṭṭanebhyaḥ
Genitivesurabhīpaṭṭanasya surabhīpaṭṭanayoḥ surabhīpaṭṭanānām
Locativesurabhīpaṭṭane surabhīpaṭṭanayoḥ surabhīpaṭṭaneṣu

Compound surabhīpaṭṭana -

Adverb -surabhīpaṭṭanam -surabhīpaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria