Declension table of ?surabhīgandha

Deva

NeuterSingularDualPlural
Nominativesurabhīgandham surabhīgandhe surabhīgandhāni
Vocativesurabhīgandha surabhīgandhe surabhīgandhāni
Accusativesurabhīgandham surabhīgandhe surabhīgandhāni
Instrumentalsurabhīgandhena surabhīgandhābhyām surabhīgandhaiḥ
Dativesurabhīgandhāya surabhīgandhābhyām surabhīgandhebhyaḥ
Ablativesurabhīgandhāt surabhīgandhābhyām surabhīgandhebhyaḥ
Genitivesurabhīgandhasya surabhīgandhayoḥ surabhīgandhānām
Locativesurabhīgandhe surabhīgandhayoḥ surabhīgandheṣu

Compound surabhīgandha -

Adverb -surabhīgandham -surabhīgandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria