Declension table of ?surabhighṛta

Deva

NeuterSingularDualPlural
Nominativesurabhighṛtam surabhighṛte surabhighṛtāni
Vocativesurabhighṛta surabhighṛte surabhighṛtāni
Accusativesurabhighṛtam surabhighṛte surabhighṛtāni
Instrumentalsurabhighṛtena surabhighṛtābhyām surabhighṛtaiḥ
Dativesurabhighṛtāya surabhighṛtābhyām surabhighṛtebhyaḥ
Ablativesurabhighṛtāt surabhighṛtābhyām surabhighṛtebhyaḥ
Genitivesurabhighṛtasya surabhighṛtayoḥ surabhighṛtānām
Locativesurabhighṛte surabhighṛtayoḥ surabhighṛteṣu

Compound surabhighṛta -

Adverb -surabhighṛtam -surabhighṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria