Declension table of ?surabhigandhita

Deva

NeuterSingularDualPlural
Nominativesurabhigandhitam surabhigandhite surabhigandhitāni
Vocativesurabhigandhita surabhigandhite surabhigandhitāni
Accusativesurabhigandhitam surabhigandhite surabhigandhitāni
Instrumentalsurabhigandhitena surabhigandhitābhyām surabhigandhitaiḥ
Dativesurabhigandhitāya surabhigandhitābhyām surabhigandhitebhyaḥ
Ablativesurabhigandhitāt surabhigandhitābhyām surabhigandhitebhyaḥ
Genitivesurabhigandhitasya surabhigandhitayoḥ surabhigandhitānām
Locativesurabhigandhite surabhigandhitayoḥ surabhigandhiteṣu

Compound surabhigandhita -

Adverb -surabhigandhitam -surabhigandhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria