Declension table of ?surabhigandhi

Deva

NeuterSingularDualPlural
Nominativesurabhigandhi surabhigandhinī surabhigandhīni
Vocativesurabhigandhi surabhigandhinī surabhigandhīni
Accusativesurabhigandhi surabhigandhinī surabhigandhīni
Instrumentalsurabhigandhinā surabhigandhibhyām surabhigandhibhiḥ
Dativesurabhigandhine surabhigandhibhyām surabhigandhibhyaḥ
Ablativesurabhigandhinaḥ surabhigandhibhyām surabhigandhibhyaḥ
Genitivesurabhigandhinaḥ surabhigandhinoḥ surabhigandhīnām
Locativesurabhigandhini surabhigandhinoḥ surabhigandhiṣu

Compound surabhigandhi -

Adverb -surabhigandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria