Declension table of ?surabhigandhi

Deva

MasculineSingularDualPlural
Nominativesurabhigandhiḥ surabhigandhī surabhigandhayaḥ
Vocativesurabhigandhe surabhigandhī surabhigandhayaḥ
Accusativesurabhigandhim surabhigandhī surabhigandhīn
Instrumentalsurabhigandhinā surabhigandhibhyām surabhigandhibhiḥ
Dativesurabhigandhaye surabhigandhibhyām surabhigandhibhyaḥ
Ablativesurabhigandheḥ surabhigandhibhyām surabhigandhibhyaḥ
Genitivesurabhigandheḥ surabhigandhyoḥ surabhigandhīnām
Locativesurabhigandhau surabhigandhyoḥ surabhigandhiṣu

Compound surabhigandhi -

Adverb -surabhigandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria