Declension table of ?surabhigandhā

Deva

FeminineSingularDualPlural
Nominativesurabhigandhā surabhigandhe surabhigandhāḥ
Vocativesurabhigandhe surabhigandhe surabhigandhāḥ
Accusativesurabhigandhām surabhigandhe surabhigandhāḥ
Instrumentalsurabhigandhayā surabhigandhābhyām surabhigandhābhiḥ
Dativesurabhigandhāyai surabhigandhābhyām surabhigandhābhyaḥ
Ablativesurabhigandhāyāḥ surabhigandhābhyām surabhigandhābhyaḥ
Genitivesurabhigandhāyāḥ surabhigandhayoḥ surabhigandhānām
Locativesurabhigandhāyām surabhigandhayoḥ surabhigandhāsu

Adverb -surabhigandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria