Declension table of ?surabhidāru

Deva

MasculineSingularDualPlural
Nominativesurabhidāruḥ surabhidārū surabhidāravaḥ
Vocativesurabhidāro surabhidārū surabhidāravaḥ
Accusativesurabhidārum surabhidārū surabhidārūn
Instrumentalsurabhidāruṇā surabhidārubhyām surabhidārubhiḥ
Dativesurabhidārave surabhidārubhyām surabhidārubhyaḥ
Ablativesurabhidāroḥ surabhidārubhyām surabhidārubhyaḥ
Genitivesurabhidāroḥ surabhidārvoḥ surabhidārūṇām
Locativesurabhidārau surabhidārvoḥ surabhidāruṣu

Compound surabhidāru -

Adverb -surabhidāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria