Declension table of ?surabhicchada

Deva

MasculineSingularDualPlural
Nominativesurabhicchadaḥ surabhicchadau surabhicchadāḥ
Vocativesurabhicchada surabhicchadau surabhicchadāḥ
Accusativesurabhicchadam surabhicchadau surabhicchadān
Instrumentalsurabhicchadena surabhicchadābhyām surabhicchadaiḥ surabhicchadebhiḥ
Dativesurabhicchadāya surabhicchadābhyām surabhicchadebhyaḥ
Ablativesurabhicchadāt surabhicchadābhyām surabhicchadebhyaḥ
Genitivesurabhicchadasya surabhicchadayoḥ surabhicchadānām
Locativesurabhicchade surabhicchadayoḥ surabhicchadeṣu

Compound surabhicchada -

Adverb -surabhicchadam -surabhicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria