Declension table of ?surabhibāṇa

Deva

MasculineSingularDualPlural
Nominativesurabhibāṇaḥ surabhibāṇau surabhibāṇāḥ
Vocativesurabhibāṇa surabhibāṇau surabhibāṇāḥ
Accusativesurabhibāṇam surabhibāṇau surabhibāṇān
Instrumentalsurabhibāṇena surabhibāṇābhyām surabhibāṇaiḥ surabhibāṇebhiḥ
Dativesurabhibāṇāya surabhibāṇābhyām surabhibāṇebhyaḥ
Ablativesurabhibāṇāt surabhibāṇābhyām surabhibāṇebhyaḥ
Genitivesurabhibāṇasya surabhibāṇayoḥ surabhibāṇānām
Locativesurabhibāṇe surabhibāṇayoḥ surabhibāṇeṣu

Compound surabhibāṇa -

Adverb -surabhibāṇam -surabhibāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria