Declension table of ?surabhiṣṭamā

Deva

FeminineSingularDualPlural
Nominativesurabhiṣṭamā surabhiṣṭame surabhiṣṭamāḥ
Vocativesurabhiṣṭame surabhiṣṭame surabhiṣṭamāḥ
Accusativesurabhiṣṭamām surabhiṣṭame surabhiṣṭamāḥ
Instrumentalsurabhiṣṭamayā surabhiṣṭamābhyām surabhiṣṭamābhiḥ
Dativesurabhiṣṭamāyai surabhiṣṭamābhyām surabhiṣṭamābhyaḥ
Ablativesurabhiṣṭamāyāḥ surabhiṣṭamābhyām surabhiṣṭamābhyaḥ
Genitivesurabhiṣṭamāyāḥ surabhiṣṭamayoḥ surabhiṣṭamānām
Locativesurabhiṣṭamāyām surabhiṣṭamayoḥ surabhiṣṭamāsu

Adverb -surabhiṣṭamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria