Declension table of ?surabhiṣṭama

Deva

NeuterSingularDualPlural
Nominativesurabhiṣṭamam surabhiṣṭame surabhiṣṭamāni
Vocativesurabhiṣṭama surabhiṣṭame surabhiṣṭamāni
Accusativesurabhiṣṭamam surabhiṣṭame surabhiṣṭamāni
Instrumentalsurabhiṣṭamena surabhiṣṭamābhyām surabhiṣṭamaiḥ
Dativesurabhiṣṭamāya surabhiṣṭamābhyām surabhiṣṭamebhyaḥ
Ablativesurabhiṣṭamāt surabhiṣṭamābhyām surabhiṣṭamebhyaḥ
Genitivesurabhiṣṭamasya surabhiṣṭamayoḥ surabhiṣṭamānām
Locativesurabhiṣṭame surabhiṣṭamayoḥ surabhiṣṭameṣu

Compound surabhiṣṭama -

Adverb -surabhiṣṭamam -surabhiṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria