Declension table of ?surabhiṇī

Deva

FeminineSingularDualPlural
Nominativesurabhiṇī surabhiṇyau surabhiṇyaḥ
Vocativesurabhiṇi surabhiṇyau surabhiṇyaḥ
Accusativesurabhiṇīm surabhiṇyau surabhiṇīḥ
Instrumentalsurabhiṇyā surabhiṇībhyām surabhiṇībhiḥ
Dativesurabhiṇyai surabhiṇībhyām surabhiṇībhyaḥ
Ablativesurabhiṇyāḥ surabhiṇībhyām surabhiṇībhyaḥ
Genitivesurabhiṇyāḥ surabhiṇyoḥ surabhiṇīnām
Locativesurabhiṇyām surabhiṇyoḥ surabhiṇīṣu

Compound surabhiṇi - surabhiṇī -

Adverb -surabhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria