Declension table of ?surāyudha

Deva

NeuterSingularDualPlural
Nominativesurāyudham surāyudhe surāyudhāni
Vocativesurāyudha surāyudhe surāyudhāni
Accusativesurāyudham surāyudhe surāyudhāni
Instrumentalsurāyudhena surāyudhābhyām surāyudhaiḥ
Dativesurāyudhāya surāyudhābhyām surāyudhebhyaḥ
Ablativesurāyudhāt surāyudhābhyām surāyudhebhyaḥ
Genitivesurāyudhasya surāyudhayoḥ surāyudhānām
Locativesurāyudhe surāyudhayoḥ surāyudheṣu

Compound surāyudha -

Adverb -surāyudham -surāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria