Declension table of ?surāvat

Deva

MasculineSingularDualPlural
Nominativesurāvān surāvantau surāvantaḥ
Vocativesurāvan surāvantau surāvantaḥ
Accusativesurāvantam surāvantau surāvataḥ
Instrumentalsurāvatā surāvadbhyām surāvadbhiḥ
Dativesurāvate surāvadbhyām surāvadbhyaḥ
Ablativesurāvataḥ surāvadbhyām surāvadbhyaḥ
Genitivesurāvataḥ surāvatoḥ surāvatām
Locativesurāvati surāvatoḥ surāvatsu

Compound surāvat -

Adverb -surāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria