Declension table of ?surāvāsa

Deva

MasculineSingularDualPlural
Nominativesurāvāsaḥ surāvāsau surāvāsāḥ
Vocativesurāvāsa surāvāsau surāvāsāḥ
Accusativesurāvāsam surāvāsau surāvāsān
Instrumentalsurāvāsena surāvāsābhyām surāvāsaiḥ surāvāsebhiḥ
Dativesurāvāsāya surāvāsābhyām surāvāsebhyaḥ
Ablativesurāvāsāt surāvāsābhyām surāvāsebhyaḥ
Genitivesurāvāsasya surāvāsayoḥ surāvāsānām
Locativesurāvāse surāvāsayoḥ surāvāseṣu

Compound surāvāsa -

Adverb -surāvāsam -surāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria