Declension table of ?surāsuramayī

Deva

FeminineSingularDualPlural
Nominativesurāsuramayī surāsuramayyau surāsuramayyaḥ
Vocativesurāsuramayi surāsuramayyau surāsuramayyaḥ
Accusativesurāsuramayīm surāsuramayyau surāsuramayīḥ
Instrumentalsurāsuramayyā surāsuramayībhyām surāsuramayībhiḥ
Dativesurāsuramayyai surāsuramayībhyām surāsuramayībhyaḥ
Ablativesurāsuramayyāḥ surāsuramayībhyām surāsuramayībhyaḥ
Genitivesurāsuramayyāḥ surāsuramayyoḥ surāsuramayīṇām
Locativesurāsuramayyām surāsuramayyoḥ surāsuramayīṣu

Compound surāsuramayi - surāsuramayī -

Adverb -surāsuramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria