Declension table of ?surāsuramaya

Deva

MasculineSingularDualPlural
Nominativesurāsuramayaḥ surāsuramayau surāsuramayāḥ
Vocativesurāsuramaya surāsuramayau surāsuramayāḥ
Accusativesurāsuramayam surāsuramayau surāsuramayān
Instrumentalsurāsuramayeṇa surāsuramayābhyām surāsuramayaiḥ surāsuramayebhiḥ
Dativesurāsuramayāya surāsuramayābhyām surāsuramayebhyaḥ
Ablativesurāsuramayāt surāsuramayābhyām surāsuramayebhyaḥ
Genitivesurāsuramayasya surāsuramayayoḥ surāsuramayāṇām
Locativesurāsuramaye surāsuramayayoḥ surāsuramayeṣu

Compound surāsuramaya -

Adverb -surāsuramayam -surāsuramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria