Declension table of ?surāspada

Deva

NeuterSingularDualPlural
Nominativesurāspadam surāspade surāspadāni
Vocativesurāspada surāspade surāspadāni
Accusativesurāspadam surāspade surāspadāni
Instrumentalsurāspadena surāspadābhyām surāspadaiḥ
Dativesurāspadāya surāspadābhyām surāspadebhyaḥ
Ablativesurāspadāt surāspadābhyām surāspadebhyaḥ
Genitivesurāspadasya surāspadayoḥ surāspadānām
Locativesurāspade surāspadayoḥ surāspadeṣu

Compound surāspada -

Adverb -surāspadam -surāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria