Declension table of ?surāsaṃspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesurāsaṃspṛṣṭam surāsaṃspṛṣṭe surāsaṃspṛṣṭāni
Vocativesurāsaṃspṛṣṭa surāsaṃspṛṣṭe surāsaṃspṛṣṭāni
Accusativesurāsaṃspṛṣṭam surāsaṃspṛṣṭe surāsaṃspṛṣṭāni
Instrumentalsurāsaṃspṛṣṭena surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭaiḥ
Dativesurāsaṃspṛṣṭāya surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭebhyaḥ
Ablativesurāsaṃspṛṣṭāt surāsaṃspṛṣṭābhyām surāsaṃspṛṣṭebhyaḥ
Genitivesurāsaṃspṛṣṭasya surāsaṃspṛṣṭayoḥ surāsaṃspṛṣṭānām
Locativesurāsaṃspṛṣṭe surāsaṃspṛṣṭayoḥ surāsaṃspṛṣṭeṣu

Compound surāsaṃspṛṣṭa -

Adverb -surāsaṃspṛṣṭam -surāsaṃspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria