Declension table of ?surāsandhāna

Deva

NeuterSingularDualPlural
Nominativesurāsandhānam surāsandhāne surāsandhānāni
Vocativesurāsandhāna surāsandhāne surāsandhānāni
Accusativesurāsandhānam surāsandhāne surāsandhānāni
Instrumentalsurāsandhānena surāsandhānābhyām surāsandhānaiḥ
Dativesurāsandhānāya surāsandhānābhyām surāsandhānebhyaḥ
Ablativesurāsandhānāt surāsandhānābhyām surāsandhānebhyaḥ
Genitivesurāsandhānasya surāsandhānayoḥ surāsandhānānām
Locativesurāsandhāne surāsandhānayoḥ surāsandhāneṣu

Compound surāsandhāna -

Adverb -surāsandhānam -surāsandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria