Declension table of ?surāpīta

Deva

NeuterSingularDualPlural
Nominativesurāpītam surāpīte surāpītāni
Vocativesurāpīta surāpīte surāpītāni
Accusativesurāpītam surāpīte surāpītāni
Instrumentalsurāpītena surāpītābhyām surāpītaiḥ
Dativesurāpītāya surāpītābhyām surāpītebhyaḥ
Ablativesurāpītāt surāpītābhyām surāpītebhyaḥ
Genitivesurāpītasya surāpītayoḥ surāpītānām
Locativesurāpīte surāpītayoḥ surāpīteṣu

Compound surāpīta -

Adverb -surāpītam -surāpītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria