Declension table of ?surāpīta

Deva

MasculineSingularDualPlural
Nominativesurāpītaḥ surāpītau surāpītāḥ
Vocativesurāpīta surāpītau surāpītāḥ
Accusativesurāpītam surāpītau surāpītān
Instrumentalsurāpītena surāpītābhyām surāpītaiḥ surāpītebhiḥ
Dativesurāpītāya surāpītābhyām surāpītebhyaḥ
Ablativesurāpītāt surāpītābhyām surāpītebhyaḥ
Genitivesurāpītasya surāpītayoḥ surāpītānām
Locativesurāpīte surāpītayoḥ surāpīteṣu

Compound surāpīta -

Adverb -surāpītam -surāpītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria