Declension table of ?surāpiṇī

Deva

FeminineSingularDualPlural
Nominativesurāpiṇī surāpiṇyau surāpiṇyaḥ
Vocativesurāpiṇi surāpiṇyau surāpiṇyaḥ
Accusativesurāpiṇīm surāpiṇyau surāpiṇīḥ
Instrumentalsurāpiṇyā surāpiṇībhyām surāpiṇībhiḥ
Dativesurāpiṇyai surāpiṇībhyām surāpiṇībhyaḥ
Ablativesurāpiṇyāḥ surāpiṇībhyām surāpiṇībhyaḥ
Genitivesurāpiṇyāḥ surāpiṇyoḥ surāpiṇīnām
Locativesurāpiṇyām surāpiṇyoḥ surāpiṇīṣu

Compound surāpiṇi - surāpiṇī -

Adverb -surāpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria