Declension table of ?surāpāṇaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativesurāpāṇaprāyaścittam surāpāṇaprāyaścitte surāpāṇaprāyaścittāni
Vocativesurāpāṇaprāyaścitta surāpāṇaprāyaścitte surāpāṇaprāyaścittāni
Accusativesurāpāṇaprāyaścittam surāpāṇaprāyaścitte surāpāṇaprāyaścittāni
Instrumentalsurāpāṇaprāyaścittena surāpāṇaprāyaścittābhyām surāpāṇaprāyaścittaiḥ
Dativesurāpāṇaprāyaścittāya surāpāṇaprāyaścittābhyām surāpāṇaprāyaścittebhyaḥ
Ablativesurāpāṇaprāyaścittāt surāpāṇaprāyaścittābhyām surāpāṇaprāyaścittebhyaḥ
Genitivesurāpāṇaprāyaścittasya surāpāṇaprāyaścittayoḥ surāpāṇaprāyaścittānām
Locativesurāpāṇaprāyaścitte surāpāṇaprāyaścittayoḥ surāpāṇaprāyaścitteṣu

Compound surāpāṇaprāyaścitta -

Adverb -surāpāṇaprāyaścittam -surāpāṇaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria