Declension table of ?surāpāṇaparikṣīvā

Deva

FeminineSingularDualPlural
Nominativesurāpāṇaparikṣīvā surāpāṇaparikṣīve surāpāṇaparikṣīvāḥ
Vocativesurāpāṇaparikṣīve surāpāṇaparikṣīve surāpāṇaparikṣīvāḥ
Accusativesurāpāṇaparikṣīvām surāpāṇaparikṣīve surāpāṇaparikṣīvāḥ
Instrumentalsurāpāṇaparikṣīvayā surāpāṇaparikṣīvābhyām surāpāṇaparikṣīvābhiḥ
Dativesurāpāṇaparikṣīvāyai surāpāṇaparikṣīvābhyām surāpāṇaparikṣīvābhyaḥ
Ablativesurāpāṇaparikṣīvāyāḥ surāpāṇaparikṣīvābhyām surāpāṇaparikṣīvābhyaḥ
Genitivesurāpāṇaparikṣīvāyāḥ surāpāṇaparikṣīvayoḥ surāpāṇaparikṣīvāṇām
Locativesurāpāṇaparikṣīvāyām surāpāṇaparikṣīvayoḥ surāpāṇaparikṣīvāsu

Adverb -surāpāṇaparikṣīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria