Declension table of ?surānanda

Deva

MasculineSingularDualPlural
Nominativesurānandaḥ surānandau surānandāḥ
Vocativesurānanda surānandau surānandāḥ
Accusativesurānandam surānandau surānandān
Instrumentalsurānandena surānandābhyām surānandaiḥ surānandebhiḥ
Dativesurānandāya surānandābhyām surānandebhyaḥ
Ablativesurānandāt surānandābhyām surānandebhyaḥ
Genitivesurānandasya surānandayoḥ surānandānām
Locativesurānande surānandayoḥ surānandeṣu

Compound surānanda -

Adverb -surānandam -surānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria