Declension table of ?surāmūlya

Deva

NeuterSingularDualPlural
Nominativesurāmūlyam surāmūlye surāmūlyāni
Vocativesurāmūlya surāmūlye surāmūlyāni
Accusativesurāmūlyam surāmūlye surāmūlyāni
Instrumentalsurāmūlyena surāmūlyābhyām surāmūlyaiḥ
Dativesurāmūlyāya surāmūlyābhyām surāmūlyebhyaḥ
Ablativesurāmūlyāt surāmūlyābhyām surāmūlyebhyaḥ
Genitivesurāmūlyasya surāmūlyayoḥ surāmūlyānām
Locativesurāmūlye surāmūlyayoḥ surāmūlyeṣu

Compound surāmūlya -

Adverb -surāmūlyam -surāmūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria