Declension table of ?surāmukha

Deva

MasculineSingularDualPlural
Nominativesurāmukhaḥ surāmukhau surāmukhāḥ
Vocativesurāmukha surāmukhau surāmukhāḥ
Accusativesurāmukham surāmukhau surāmukhān
Instrumentalsurāmukheṇa surāmukhābhyām surāmukhaiḥ surāmukhebhiḥ
Dativesurāmukhāya surāmukhābhyām surāmukhebhyaḥ
Ablativesurāmukhāt surāmukhābhyām surāmukhebhyaḥ
Genitivesurāmukhasya surāmukhayoḥ surāmukhāṇām
Locativesurāmukhe surāmukhayoḥ surāmukheṣu

Compound surāmukha -

Adverb -surāmukham -surāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria