Declension table of ?surāmatta

Deva

MasculineSingularDualPlural
Nominativesurāmattaḥ surāmattau surāmattāḥ
Vocativesurāmatta surāmattau surāmattāḥ
Accusativesurāmattam surāmattau surāmattān
Instrumentalsurāmattena surāmattābhyām surāmattaiḥ surāmattebhiḥ
Dativesurāmattāya surāmattābhyām surāmattebhyaḥ
Ablativesurāmattāt surāmattābhyām surāmattebhyaḥ
Genitivesurāmattasya surāmattayoḥ surāmattānām
Locativesurāmatte surāmattayoḥ surāmatteṣu

Compound surāmatta -

Adverb -surāmattam -surāmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria