Declension table of ?surāman

Deva

NeuterSingularDualPlural
Nominativesurāma surāmṇī surāmāṇi
Vocativesurāman surāma surāmṇī surāmāṇi
Accusativesurāma surāmṇī surāmāṇi
Instrumentalsurāmṇā surāmabhyām surāmabhiḥ
Dativesurāmṇe surāmabhyām surāmabhyaḥ
Ablativesurāmṇaḥ surāmabhyām surāmabhyaḥ
Genitivesurāmṇaḥ surāmṇoḥ surāmṇām
Locativesurāmṇi surāmaṇi surāmṇoḥ surāmasu

Compound surāma -

Adverb -surāma -surāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria