Declension table of ?surāmada

Deva

MasculineSingularDualPlural
Nominativesurāmadaḥ surāmadau surāmadāḥ
Vocativesurāmada surāmadau surāmadāḥ
Accusativesurāmadam surāmadau surāmadān
Instrumentalsurāmadena surāmadābhyām surāmadaiḥ surāmadebhiḥ
Dativesurāmadāya surāmadābhyām surāmadebhyaḥ
Ablativesurāmadāt surāmadābhyām surāmadebhyaḥ
Genitivesurāmadasya surāmadayoḥ surāmadānām
Locativesurāmade surāmadayoḥ surāmadeṣu

Compound surāmada -

Adverb -surāmadam -surāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria