Declension table of ?surākarman

Deva

NeuterSingularDualPlural
Nominativesurākarma surākarmaṇī surākarmāṇi
Vocativesurākarman surākarma surākarmaṇī surākarmāṇi
Accusativesurākarma surākarmaṇī surākarmāṇi
Instrumentalsurākarmaṇā surākarmabhyām surākarmabhiḥ
Dativesurākarmaṇe surākarmabhyām surākarmabhyaḥ
Ablativesurākarmaṇaḥ surākarmabhyām surākarmabhyaḥ
Genitivesurākarmaṇaḥ surākarmaṇoḥ surākarmaṇām
Locativesurākarmaṇi surākarmaṇoḥ surākarmasu

Compound surākarma -

Adverb -surākarma -surākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria