Declension table of ?surājñī

Deva

FeminineSingularDualPlural
Nominativesurājñī surājñyau surājñyaḥ
Vocativesurājñi surājñyau surājñyaḥ
Accusativesurājñīm surājñyau surājñīḥ
Instrumentalsurājñyā surājñībhyām surājñībhiḥ
Dativesurājñyai surājñībhyām surājñībhyaḥ
Ablativesurājñyāḥ surājñībhyām surājñībhyaḥ
Genitivesurājñyāḥ surājñyoḥ surājñīnām
Locativesurājñyām surājñyoḥ surājñīṣu

Compound surājñi - surājñī -

Adverb -surājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria