Declension table of ?surājīvin

Deva

MasculineSingularDualPlural
Nominativesurājīvī surājīvinau surājīvinaḥ
Vocativesurājīvin surājīvinau surājīvinaḥ
Accusativesurājīvinam surājīvinau surājīvinaḥ
Instrumentalsurājīvinā surājīvibhyām surājīvibhiḥ
Dativesurājīvine surājīvibhyām surājīvibhyaḥ
Ablativesurājīvinaḥ surājīvibhyām surājīvibhyaḥ
Genitivesurājīvinaḥ surājīvinoḥ surājīvinām
Locativesurājīvini surājīvinoḥ surājīviṣu

Compound surājīvi -

Adverb -surājīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria