Declension table of ?surāgrya

Deva

NeuterSingularDualPlural
Nominativesurāgryam surāgrye surāgryāṇi
Vocativesurāgrya surāgrye surāgryāṇi
Accusativesurāgryam surāgrye surāgryāṇi
Instrumentalsurāgryeṇa surāgryābhyām surāgryaiḥ
Dativesurāgryāya surāgryābhyām surāgryebhyaḥ
Ablativesurāgryāt surāgryābhyām surāgryebhyaḥ
Genitivesurāgryasya surāgryayoḥ surāgryāṇām
Locativesurāgrye surāgryayoḥ surāgryeṣu

Compound surāgrya -

Adverb -surāgryam -surāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria