Declension table of ?surāgraha

Deva

MasculineSingularDualPlural
Nominativesurāgrahaḥ surāgrahau surāgrahāḥ
Vocativesurāgraha surāgrahau surāgrahāḥ
Accusativesurāgraham surāgrahau surāgrahān
Instrumentalsurāgraheṇa surāgrahābhyām surāgrahaiḥ surāgrahebhiḥ
Dativesurāgrahāya surāgrahābhyām surāgrahebhyaḥ
Ablativesurāgrahāt surāgrahābhyām surāgrahebhyaḥ
Genitivesurāgrahasya surāgrahayoḥ surāgrahāṇām
Locativesurāgrahe surāgrahayoḥ surāgraheṣu

Compound surāgraha -

Adverb -surāgraham -surāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria