Declension table of ?surāgāra

Deva

MasculineSingularDualPlural
Nominativesurāgāraḥ surāgārau surāgārāḥ
Vocativesurāgāra surāgārau surāgārāḥ
Accusativesurāgāram surāgārau surāgārān
Instrumentalsurāgāreṇa surāgārābhyām surāgāraiḥ surāgārebhiḥ
Dativesurāgārāya surāgārābhyām surāgārebhyaḥ
Ablativesurāgārāt surāgārābhyām surāgārebhyaḥ
Genitivesurāgārasya surāgārayoḥ surāgārāṇām
Locativesurāgāre surāgārayoḥ surāgāreṣu

Compound surāgāra -

Adverb -surāgāram -surāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria