Declension table of ?surāgṛha

Deva

NeuterSingularDualPlural
Nominativesurāgṛham surāgṛhe surāgṛhāṇi
Vocativesurāgṛha surāgṛhe surāgṛhāṇi
Accusativesurāgṛham surāgṛhe surāgṛhāṇi
Instrumentalsurāgṛheṇa surāgṛhābhyām surāgṛhaiḥ
Dativesurāgṛhāya surāgṛhābhyām surāgṛhebhyaḥ
Ablativesurāgṛhāt surāgṛhābhyām surāgṛhebhyaḥ
Genitivesurāgṛhasya surāgṛhayoḥ surāgṛhāṇām
Locativesurāgṛhe surāgṛhayoḥ surāgṛheṣu

Compound surāgṛha -

Adverb -surāgṛham -surāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria